top of page
  • Writer's pictureMadhusudan

Madalasa



Queen Madālasā’s child is named by the king. On hearing his name, the child starts to wail. The queen then sings a song to remind the child of its true nature. It captures the essence of Hindu philosophy in poetic verse and is contained in the Mārkaṇḍeya Purāṇa, one of the oldest Purāṇas of Hinduism.


The first two lines are:

शुद्दोऽसि बुद्धोऽसि निरञ्जनोऽसि सँसारमाया परिवर्जितोऽसि 

śuddo'si buddho'si nirañjano'si sam̐sāramāyā parivarjito'si 

You are pure, conscious, taintlessThe illusoriness of the world cannot trap you


Gabriella Burnel rendered it into a beautiful melody in Raga Kafi. This is a special song, and there are multiple ways of experiencing it. Here is a recommendation: first, listen as though Madālasā is speaking not to her child, but to you at your deepest core. Watching the video, let the words and their meaning come in through your eyes and enter your heart. Then, listen again with your eyes closed and let the sound carry their meaning of the words in.


Sanskrit Text:


शुद्दोऽसि बुद्धोऽसि निरञ्जनोऽसि

सँसारमाया परिवर्जितोऽसि

सँसारस्वप्नँ त्यज मोहनिद्राँ

मदालसोल्लपमुवाच पुत्रम्।

शुद्धोऽसि रे तात न तेऽस्ति नाम

कृतँ हि ते कल्पनयाधुनैव।

पञ्चात्मकं देहँ इदँ न तेऽस्ति

नैवास्य त्वँ रोदिषि कस्य हेतो॥

न वा भवान् रोदिति विक्ष्वजन्मा

शदोऽयमयाध्य महीशसूनूम्।

विकल्पयमानो विविधैर्गुणैस्ते

गुणाश्च भौताः सकलेन्दियेषु॥

भूतनि भूतैः परिदुर्बलानि

वृद्धिँ समायान्ति यथेह पुँसः।

अन्नाम्बुपानादिभिरेव तस्मात्

न तेऽस्ति वृद्धिर् न च तेऽस्ति हानिः॥

त्वम् कँचुके शीर्यमाणे निजोस्मिन्

तस्मिन् देहे मूढताँ मा व्रजेथाः।

शुभाशुभौः कर्मभिर्देहमेतत्

मृदादिभिः कँचुकस्ते पिनद्धः॥

तातेति किँचित् तनयेति किँचित्

अँबेति किँचिद्धयितेति किँचित्।

ममेति किँचिन्न ममेति किँचित्

त्वम् भूतसँघँ बहु मा लपेथाः ॥

दुःखानि दुःखोपशमाय भोगान्

सुखाय जानाति विमूढचेताः।

तान्येव दुःखानि पुनः सुखानि

जानाति विद्वानविमूढचेताः॥

यानँ क्षितौ तत्र गतश्च देहो

देहेऽपि चान्यः पुरुषो निविष्टः।

ममत्वमुर्व्यां न यथा तथास्मिन्

देहेऽतिमात्रँ बत मूढतैषा।


See the story here:

15 views0 comments

Recent Posts

See All
bottom of page